Declension table of ?nṛsiṃhastuti

Deva

FeminineSingularDualPlural
Nominativenṛsiṃhastutiḥ nṛsiṃhastutī nṛsiṃhastutayaḥ
Vocativenṛsiṃhastute nṛsiṃhastutī nṛsiṃhastutayaḥ
Accusativenṛsiṃhastutim nṛsiṃhastutī nṛsiṃhastutīḥ
Instrumentalnṛsiṃhastutyā nṛsiṃhastutibhyām nṛsiṃhastutibhiḥ
Dativenṛsiṃhastutyai nṛsiṃhastutaye nṛsiṃhastutibhyām nṛsiṃhastutibhyaḥ
Ablativenṛsiṃhastutyāḥ nṛsiṃhastuteḥ nṛsiṃhastutibhyām nṛsiṃhastutibhyaḥ
Genitivenṛsiṃhastutyāḥ nṛsiṃhastuteḥ nṛsiṃhastutyoḥ nṛsiṃhastutīnām
Locativenṛsiṃhastutyām nṛsiṃhastutau nṛsiṃhastutyoḥ nṛsiṃhastutiṣu

Compound nṛsiṃhastuti -

Adverb -nṛsiṃhastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria