Declension table of ?nṛsiṃhastotra

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhastotram nṛsiṃhastotre nṛsiṃhastotrāṇi
Vocativenṛsiṃhastotra nṛsiṃhastotre nṛsiṃhastotrāṇi
Accusativenṛsiṃhastotram nṛsiṃhastotre nṛsiṃhastotrāṇi
Instrumentalnṛsiṃhastotreṇa nṛsiṃhastotrābhyām nṛsiṃhastotraiḥ
Dativenṛsiṃhastotrāya nṛsiṃhastotrābhyām nṛsiṃhastotrebhyaḥ
Ablativenṛsiṃhastotrāt nṛsiṃhastotrābhyām nṛsiṃhastotrebhyaḥ
Genitivenṛsiṃhastotrasya nṛsiṃhastotrayoḥ nṛsiṃhastotrāṇām
Locativenṛsiṃhastotre nṛsiṃhastotrayoḥ nṛsiṃhastotreṣu

Compound nṛsiṃhastotra -

Adverb -nṛsiṃhastotram -nṛsiṃhastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria