Declension table of ?nṛsiṃhasarvasva

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhasarvasvam nṛsiṃhasarvasve nṛsiṃhasarvasvāni
Vocativenṛsiṃhasarvasva nṛsiṃhasarvasve nṛsiṃhasarvasvāni
Accusativenṛsiṃhasarvasvam nṛsiṃhasarvasve nṛsiṃhasarvasvāni
Instrumentalnṛsiṃhasarvasvena nṛsiṃhasarvasvābhyām nṛsiṃhasarvasvaiḥ
Dativenṛsiṃhasarvasvāya nṛsiṃhasarvasvābhyām nṛsiṃhasarvasvebhyaḥ
Ablativenṛsiṃhasarvasvāt nṛsiṃhasarvasvābhyām nṛsiṃhasarvasvebhyaḥ
Genitivenṛsiṃhasarvasvasya nṛsiṃhasarvasvayoḥ nṛsiṃhasarvasvānām
Locativenṛsiṃhasarvasve nṛsiṃhasarvasvayoḥ nṛsiṃhasarvasveṣu

Compound nṛsiṃhasarvasva -

Adverb -nṛsiṃhasarvasvam -nṛsiṃhasarvasvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria