Declension table of ?nṛsiṃhasahasranāmastotra

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhasahasranāmastotram nṛsiṃhasahasranāmastotre nṛsiṃhasahasranāmastotrāṇi
Vocativenṛsiṃhasahasranāmastotra nṛsiṃhasahasranāmastotre nṛsiṃhasahasranāmastotrāṇi
Accusativenṛsiṃhasahasranāmastotram nṛsiṃhasahasranāmastotre nṛsiṃhasahasranāmastotrāṇi
Instrumentalnṛsiṃhasahasranāmastotreṇa nṛsiṃhasahasranāmastotrābhyām nṛsiṃhasahasranāmastotraiḥ
Dativenṛsiṃhasahasranāmastotrāya nṛsiṃhasahasranāmastotrābhyām nṛsiṃhasahasranāmastotrebhyaḥ
Ablativenṛsiṃhasahasranāmastotrāt nṛsiṃhasahasranāmastotrābhyām nṛsiṃhasahasranāmastotrebhyaḥ
Genitivenṛsiṃhasahasranāmastotrasya nṛsiṃhasahasranāmastotrayoḥ nṛsiṃhasahasranāmastotrāṇām
Locativenṛsiṃhasahasranāmastotre nṛsiṃhasahasranāmastotrayoḥ nṛsiṃhasahasranāmastotreṣu

Compound nṛsiṃhasahasranāmastotra -

Adverb -nṛsiṃhasahasranāmastotram -nṛsiṃhasahasranāmastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria