Declension table of ?nṛsiṃhasahasranāman

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhasahasranāma nṛsiṃhasahasranāmnī nṛsiṃhasahasranāmāni
Vocativenṛsiṃhasahasranāman nṛsiṃhasahasranāma nṛsiṃhasahasranāmnī nṛsiṃhasahasranāmāni
Accusativenṛsiṃhasahasranāma nṛsiṃhasahasranāmnī nṛsiṃhasahasranāmāni
Instrumentalnṛsiṃhasahasranāmnā nṛsiṃhasahasranāmabhyām nṛsiṃhasahasranāmabhiḥ
Dativenṛsiṃhasahasranāmne nṛsiṃhasahasranāmabhyām nṛsiṃhasahasranāmabhyaḥ
Ablativenṛsiṃhasahasranāmnaḥ nṛsiṃhasahasranāmabhyām nṛsiṃhasahasranāmabhyaḥ
Genitivenṛsiṃhasahasranāmnaḥ nṛsiṃhasahasranāmnoḥ nṛsiṃhasahasranāmnām
Locativenṛsiṃhasahasranāmni nṛsiṃhasahasranāmani nṛsiṃhasahasranāmnoḥ nṛsiṃhasahasranāmasu

Compound nṛsiṃhasahasranāma -

Adverb -nṛsiṃhasahasranāma -nṛsiṃhasahasranāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria