Declension table of ?nṛsiṃhapūjāpaddhati

Deva

FeminineSingularDualPlural
Nominativenṛsiṃhapūjāpaddhatiḥ nṛsiṃhapūjāpaddhatī nṛsiṃhapūjāpaddhatayaḥ
Vocativenṛsiṃhapūjāpaddhate nṛsiṃhapūjāpaddhatī nṛsiṃhapūjāpaddhatayaḥ
Accusativenṛsiṃhapūjāpaddhatim nṛsiṃhapūjāpaddhatī nṛsiṃhapūjāpaddhatīḥ
Instrumentalnṛsiṃhapūjāpaddhatyā nṛsiṃhapūjāpaddhatibhyām nṛsiṃhapūjāpaddhatibhiḥ
Dativenṛsiṃhapūjāpaddhatyai nṛsiṃhapūjāpaddhataye nṛsiṃhapūjāpaddhatibhyām nṛsiṃhapūjāpaddhatibhyaḥ
Ablativenṛsiṃhapūjāpaddhatyāḥ nṛsiṃhapūjāpaddhateḥ nṛsiṃhapūjāpaddhatibhyām nṛsiṃhapūjāpaddhatibhyaḥ
Genitivenṛsiṃhapūjāpaddhatyāḥ nṛsiṃhapūjāpaddhateḥ nṛsiṃhapūjāpaddhatyoḥ nṛsiṃhapūjāpaddhatīnām
Locativenṛsiṃhapūjāpaddhatyām nṛsiṃhapūjāpaddhatau nṛsiṃhapūjāpaddhatyoḥ nṛsiṃhapūjāpaddhatiṣu

Compound nṛsiṃhapūjāpaddhati -

Adverb -nṛsiṃhapūjāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria