Declension table of ?nṛsiṃhaprakāśikā

Deva

FeminineSingularDualPlural
Nominativenṛsiṃhaprakāśikā nṛsiṃhaprakāśike nṛsiṃhaprakāśikāḥ
Vocativenṛsiṃhaprakāśike nṛsiṃhaprakāśike nṛsiṃhaprakāśikāḥ
Accusativenṛsiṃhaprakāśikām nṛsiṃhaprakāśike nṛsiṃhaprakāśikāḥ
Instrumentalnṛsiṃhaprakāśikayā nṛsiṃhaprakāśikābhyām nṛsiṃhaprakāśikābhiḥ
Dativenṛsiṃhaprakāśikāyai nṛsiṃhaprakāśikābhyām nṛsiṃhaprakāśikābhyaḥ
Ablativenṛsiṃhaprakāśikāyāḥ nṛsiṃhaprakāśikābhyām nṛsiṃhaprakāśikābhyaḥ
Genitivenṛsiṃhaprakāśikāyāḥ nṛsiṃhaprakāśikayoḥ nṛsiṃhaprakāśikānām
Locativenṛsiṃhaprakāśikāyām nṛsiṃhaprakāśikayoḥ nṛsiṃhaprakāśikāsu

Adverb -nṛsiṃhaprakāśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria