Declension table of ?nṛsiṃhaprādurbhāva

Deva

MasculineSingularDualPlural
Nominativenṛsiṃhaprādurbhāvaḥ nṛsiṃhaprādurbhāvau nṛsiṃhaprādurbhāvāḥ
Vocativenṛsiṃhaprādurbhāva nṛsiṃhaprādurbhāvau nṛsiṃhaprādurbhāvāḥ
Accusativenṛsiṃhaprādurbhāvam nṛsiṃhaprādurbhāvau nṛsiṃhaprādurbhāvān
Instrumentalnṛsiṃhaprādurbhāveṇa nṛsiṃhaprādurbhāvābhyām nṛsiṃhaprādurbhāvaiḥ nṛsiṃhaprādurbhāvebhiḥ
Dativenṛsiṃhaprādurbhāvāya nṛsiṃhaprādurbhāvābhyām nṛsiṃhaprādurbhāvebhyaḥ
Ablativenṛsiṃhaprādurbhāvāt nṛsiṃhaprādurbhāvābhyām nṛsiṃhaprādurbhāvebhyaḥ
Genitivenṛsiṃhaprādurbhāvasya nṛsiṃhaprādurbhāvayoḥ nṛsiṃhaprādurbhāvāṇām
Locativenṛsiṃhaprādurbhāve nṛsiṃhaprādurbhāvayoḥ nṛsiṃhaprādurbhāveṣu

Compound nṛsiṃhaprādurbhāva -

Adverb -nṛsiṃhaprādurbhāvam -nṛsiṃhaprādurbhāvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria