Declension table of ?nṛsiṃhapañcaratnamālā

Deva

FeminineSingularDualPlural
Nominativenṛsiṃhapañcaratnamālā nṛsiṃhapañcaratnamāle nṛsiṃhapañcaratnamālāḥ
Vocativenṛsiṃhapañcaratnamāle nṛsiṃhapañcaratnamāle nṛsiṃhapañcaratnamālāḥ
Accusativenṛsiṃhapañcaratnamālām nṛsiṃhapañcaratnamāle nṛsiṃhapañcaratnamālāḥ
Instrumentalnṛsiṃhapañcaratnamālayā nṛsiṃhapañcaratnamālābhyām nṛsiṃhapañcaratnamālābhiḥ
Dativenṛsiṃhapañcaratnamālāyai nṛsiṃhapañcaratnamālābhyām nṛsiṃhapañcaratnamālābhyaḥ
Ablativenṛsiṃhapañcaratnamālāyāḥ nṛsiṃhapañcaratnamālābhyām nṛsiṃhapañcaratnamālābhyaḥ
Genitivenṛsiṃhapañcaratnamālāyāḥ nṛsiṃhapañcaratnamālayoḥ nṛsiṃhapañcaratnamālānām
Locativenṛsiṃhapañcaratnamālāyām nṛsiṃhapañcaratnamālayoḥ nṛsiṃhapañcaratnamālāsu

Adverb -nṛsiṃhapañcaratnamālam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria