Declension table of ?nṛsiṃhaparicaryāpratiṣṭhākalpa

Deva

MasculineSingularDualPlural
Nominativenṛsiṃhaparicaryāpratiṣṭhākalpaḥ nṛsiṃhaparicaryāpratiṣṭhākalpau nṛsiṃhaparicaryāpratiṣṭhākalpāḥ
Vocativenṛsiṃhaparicaryāpratiṣṭhākalpa nṛsiṃhaparicaryāpratiṣṭhākalpau nṛsiṃhaparicaryāpratiṣṭhākalpāḥ
Accusativenṛsiṃhaparicaryāpratiṣṭhākalpam nṛsiṃhaparicaryāpratiṣṭhākalpau nṛsiṃhaparicaryāpratiṣṭhākalpān
Instrumentalnṛsiṃhaparicaryāpratiṣṭhākalpena nṛsiṃhaparicaryāpratiṣṭhākalpābhyām nṛsiṃhaparicaryāpratiṣṭhākalpaiḥ nṛsiṃhaparicaryāpratiṣṭhākalpebhiḥ
Dativenṛsiṃhaparicaryāpratiṣṭhākalpāya nṛsiṃhaparicaryāpratiṣṭhākalpābhyām nṛsiṃhaparicaryāpratiṣṭhākalpebhyaḥ
Ablativenṛsiṃhaparicaryāpratiṣṭhākalpāt nṛsiṃhaparicaryāpratiṣṭhākalpābhyām nṛsiṃhaparicaryāpratiṣṭhākalpebhyaḥ
Genitivenṛsiṃhaparicaryāpratiṣṭhākalpasya nṛsiṃhaparicaryāpratiṣṭhākalpayoḥ nṛsiṃhaparicaryāpratiṣṭhākalpānām
Locativenṛsiṃhaparicaryāpratiṣṭhākalpe nṛsiṃhaparicaryāpratiṣṭhākalpayoḥ nṛsiṃhaparicaryāpratiṣṭhākalpeṣu

Compound nṛsiṃhaparicaryāpratiṣṭhākalpa -

Adverb -nṛsiṃhaparicaryāpratiṣṭhākalpam -nṛsiṃhaparicaryāpratiṣṭhākalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria