Declension table of ?nṛsiṃhaparicaryā

Deva

FeminineSingularDualPlural
Nominativenṛsiṃhaparicaryā nṛsiṃhaparicarye nṛsiṃhaparicaryāḥ
Vocativenṛsiṃhaparicarye nṛsiṃhaparicarye nṛsiṃhaparicaryāḥ
Accusativenṛsiṃhaparicaryām nṛsiṃhaparicarye nṛsiṃhaparicaryāḥ
Instrumentalnṛsiṃhaparicaryayā nṛsiṃhaparicaryābhyām nṛsiṃhaparicaryābhiḥ
Dativenṛsiṃhaparicaryāyai nṛsiṃhaparicaryābhyām nṛsiṃhaparicaryābhyaḥ
Ablativenṛsiṃhaparicaryāyāḥ nṛsiṃhaparicaryābhyām nṛsiṃhaparicaryābhyaḥ
Genitivenṛsiṃhaparicaryāyāḥ nṛsiṃhaparicaryayoḥ nṛsiṃhaparicaryāṇām
Locativenṛsiṃhaparicaryāyām nṛsiṃhaparicaryayoḥ nṛsiṃhaparicaryāsu

Adverb -nṛsiṃhaparicaryam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria