Declension table of ?nṛsiṃhapara

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhaparam nṛsiṃhapare nṛsiṃhaparāṇi
Vocativenṛsiṃhapara nṛsiṃhapare nṛsiṃhaparāṇi
Accusativenṛsiṃhaparam nṛsiṃhapare nṛsiṃhaparāṇi
Instrumentalnṛsiṃhapareṇa nṛsiṃhaparābhyām nṛsiṃhaparaiḥ
Dativenṛsiṃhaparāya nṛsiṃhaparābhyām nṛsiṃhaparebhyaḥ
Ablativenṛsiṃhaparāt nṛsiṃhaparābhyām nṛsiṃhaparebhyaḥ
Genitivenṛsiṃhaparasya nṛsiṃhaparayoḥ nṛsiṃhaparāṇām
Locativenṛsiṃhapare nṛsiṃhaparayoḥ nṛsiṃhapareṣu

Compound nṛsiṃhapara -

Adverb -nṛsiṃhaparam -nṛsiṃhaparāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria