Declension table of ?nṛsiṃhapaddhati

Deva

FeminineSingularDualPlural
Nominativenṛsiṃhapaddhatiḥ nṛsiṃhapaddhatī nṛsiṃhapaddhatayaḥ
Vocativenṛsiṃhapaddhate nṛsiṃhapaddhatī nṛsiṃhapaddhatayaḥ
Accusativenṛsiṃhapaddhatim nṛsiṃhapaddhatī nṛsiṃhapaddhatīḥ
Instrumentalnṛsiṃhapaddhatyā nṛsiṃhapaddhatibhyām nṛsiṃhapaddhatibhiḥ
Dativenṛsiṃhapaddhatyai nṛsiṃhapaddhataye nṛsiṃhapaddhatibhyām nṛsiṃhapaddhatibhyaḥ
Ablativenṛsiṃhapaddhatyāḥ nṛsiṃhapaddhateḥ nṛsiṃhapaddhatibhyām nṛsiṃhapaddhatibhyaḥ
Genitivenṛsiṃhapaddhatyāḥ nṛsiṃhapaddhateḥ nṛsiṃhapaddhatyoḥ nṛsiṃhapaddhatīnām
Locativenṛsiṃhapaddhatyām nṛsiṃhapaddhatau nṛsiṃhapaddhatyoḥ nṛsiṃhapaddhatiṣu

Compound nṛsiṃhapaddhati -

Adverb -nṛsiṃhapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria