Declension table of ?nṛsiṃhamantrarājapuraścaraṇavidhi

Deva

MasculineSingularDualPlural
Nominativenṛsiṃhamantrarājapuraścaraṇavidhiḥ nṛsiṃhamantrarājapuraścaraṇavidhī nṛsiṃhamantrarājapuraścaraṇavidhayaḥ
Vocativenṛsiṃhamantrarājapuraścaraṇavidhe nṛsiṃhamantrarājapuraścaraṇavidhī nṛsiṃhamantrarājapuraścaraṇavidhayaḥ
Accusativenṛsiṃhamantrarājapuraścaraṇavidhim nṛsiṃhamantrarājapuraścaraṇavidhī nṛsiṃhamantrarājapuraścaraṇavidhīn
Instrumentalnṛsiṃhamantrarājapuraścaraṇavidhinā nṛsiṃhamantrarājapuraścaraṇavidhibhyām nṛsiṃhamantrarājapuraścaraṇavidhibhiḥ
Dativenṛsiṃhamantrarājapuraścaraṇavidhaye nṛsiṃhamantrarājapuraścaraṇavidhibhyām nṛsiṃhamantrarājapuraścaraṇavidhibhyaḥ
Ablativenṛsiṃhamantrarājapuraścaraṇavidheḥ nṛsiṃhamantrarājapuraścaraṇavidhibhyām nṛsiṃhamantrarājapuraścaraṇavidhibhyaḥ
Genitivenṛsiṃhamantrarājapuraścaraṇavidheḥ nṛsiṃhamantrarājapuraścaraṇavidhyoḥ nṛsiṃhamantrarājapuraścaraṇavidhīnām
Locativenṛsiṃhamantrarājapuraścaraṇavidhau nṛsiṃhamantrarājapuraścaraṇavidhyoḥ nṛsiṃhamantrarājapuraścaraṇavidhiṣu

Compound nṛsiṃhamantrarājapuraścaraṇavidhi -

Adverb -nṛsiṃhamantrarājapuraścaraṇavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria