Declension table of ?nṛsiṃhamantrapaddhati

Deva

FeminineSingularDualPlural
Nominativenṛsiṃhamantrapaddhatiḥ nṛsiṃhamantrapaddhatī nṛsiṃhamantrapaddhatayaḥ
Vocativenṛsiṃhamantrapaddhate nṛsiṃhamantrapaddhatī nṛsiṃhamantrapaddhatayaḥ
Accusativenṛsiṃhamantrapaddhatim nṛsiṃhamantrapaddhatī nṛsiṃhamantrapaddhatīḥ
Instrumentalnṛsiṃhamantrapaddhatyā nṛsiṃhamantrapaddhatibhyām nṛsiṃhamantrapaddhatibhiḥ
Dativenṛsiṃhamantrapaddhatyai nṛsiṃhamantrapaddhataye nṛsiṃhamantrapaddhatibhyām nṛsiṃhamantrapaddhatibhyaḥ
Ablativenṛsiṃhamantrapaddhatyāḥ nṛsiṃhamantrapaddhateḥ nṛsiṃhamantrapaddhatibhyām nṛsiṃhamantrapaddhatibhyaḥ
Genitivenṛsiṃhamantrapaddhatyāḥ nṛsiṃhamantrapaddhateḥ nṛsiṃhamantrapaddhatyoḥ nṛsiṃhamantrapaddhatīnām
Locativenṛsiṃhamantrapaddhatyām nṛsiṃhamantrapaddhatau nṛsiṃhamantrapaddhatyoḥ nṛsiṃhamantrapaddhatiṣu

Compound nṛsiṃhamantrapaddhati -

Adverb -nṛsiṃhamantrapaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria