Declension table of ?nṛsiṃhamantra

Deva

MasculineSingularDualPlural
Nominativenṛsiṃhamantraḥ nṛsiṃhamantrau nṛsiṃhamantrāḥ
Vocativenṛsiṃhamantra nṛsiṃhamantrau nṛsiṃhamantrāḥ
Accusativenṛsiṃhamantram nṛsiṃhamantrau nṛsiṃhamantrān
Instrumentalnṛsiṃhamantreṇa nṛsiṃhamantrābhyām nṛsiṃhamantraiḥ nṛsiṃhamantrebhiḥ
Dativenṛsiṃhamantrāya nṛsiṃhamantrābhyām nṛsiṃhamantrebhyaḥ
Ablativenṛsiṃhamantrāt nṛsiṃhamantrābhyām nṛsiṃhamantrebhyaḥ
Genitivenṛsiṃhamantrasya nṛsiṃhamantrayoḥ nṛsiṃhamantrāṇām
Locativenṛsiṃhamantre nṛsiṃhamantrayoḥ nṛsiṃhamantreṣu

Compound nṛsiṃhamantra -

Adverb -nṛsiṃhamantram -nṛsiṃhamantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria