Declension table of ?nṛsiṃhamahiman

Deva

MasculineSingularDualPlural
Nominativenṛsiṃhamahimā nṛsiṃhamahimānau nṛsiṃhamahimānaḥ
Vocativenṛsiṃhamahiman nṛsiṃhamahimānau nṛsiṃhamahimānaḥ
Accusativenṛsiṃhamahimānam nṛsiṃhamahimānau nṛsiṃhamahimnaḥ
Instrumentalnṛsiṃhamahimnā nṛsiṃhamahimabhyām nṛsiṃhamahimabhiḥ
Dativenṛsiṃhamahimne nṛsiṃhamahimabhyām nṛsiṃhamahimabhyaḥ
Ablativenṛsiṃhamahimnaḥ nṛsiṃhamahimabhyām nṛsiṃhamahimabhyaḥ
Genitivenṛsiṃhamahimnaḥ nṛsiṃhamahimnoḥ nṛsiṃhamahimnām
Locativenṛsiṃhamahimni nṛsiṃhamahimani nṛsiṃhamahimnoḥ nṛsiṃhamahimasu

Compound nṛsiṃhamahima -

Adverb -nṛsiṃhamahimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria