Declension table of ?nṛsiṃhamahataścaritra

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhamahataścaritram nṛsiṃhamahataścaritre nṛsiṃhamahataścaritrāṇi
Vocativenṛsiṃhamahataścaritra nṛsiṃhamahataścaritre nṛsiṃhamahataścaritrāṇi
Accusativenṛsiṃhamahataścaritram nṛsiṃhamahataścaritre nṛsiṃhamahataścaritrāṇi
Instrumentalnṛsiṃhamahataścaritreṇa nṛsiṃhamahataścaritrābhyām nṛsiṃhamahataścaritraiḥ
Dativenṛsiṃhamahataścaritrāya nṛsiṃhamahataścaritrābhyām nṛsiṃhamahataścaritrebhyaḥ
Ablativenṛsiṃhamahataścaritrāt nṛsiṃhamahataścaritrābhyām nṛsiṃhamahataścaritrebhyaḥ
Genitivenṛsiṃhamahataścaritrasya nṛsiṃhamahataścaritrayoḥ nṛsiṃhamahataścaritrāṇām
Locativenṛsiṃhamahataścaritre nṛsiṃhamahataścaritrayoḥ nṛsiṃhamahataścaritreṣu

Compound nṛsiṃhamahataścaritra -

Adverb -nṛsiṃhamahataścaritram -nṛsiṃhamahataścaritrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria