Declension table of ?nṛsiṃhamāhātmya

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhamāhātmyam nṛsiṃhamāhātmye nṛsiṃhamāhātmyāni
Vocativenṛsiṃhamāhātmya nṛsiṃhamāhātmye nṛsiṃhamāhātmyāni
Accusativenṛsiṃhamāhātmyam nṛsiṃhamāhātmye nṛsiṃhamāhātmyāni
Instrumentalnṛsiṃhamāhātmyena nṛsiṃhamāhātmyābhyām nṛsiṃhamāhātmyaiḥ
Dativenṛsiṃhamāhātmyāya nṛsiṃhamāhātmyābhyām nṛsiṃhamāhātmyebhyaḥ
Ablativenṛsiṃhamāhātmyāt nṛsiṃhamāhātmyābhyām nṛsiṃhamāhātmyebhyaḥ
Genitivenṛsiṃhamāhātmyasya nṛsiṃhamāhātmyayoḥ nṛsiṃhamāhātmyānām
Locativenṛsiṃhamāhātmye nṛsiṃhamāhātmyayoḥ nṛsiṃhamāhātmyeṣu

Compound nṛsiṃhamāhātmya -

Adverb -nṛsiṃhamāhātmyam -nṛsiṃhamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria