Declension table of ?nṛsiṃhakaraṇa

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhakaraṇam nṛsiṃhakaraṇe nṛsiṃhakaraṇāni
Vocativenṛsiṃhakaraṇa nṛsiṃhakaraṇe nṛsiṃhakaraṇāni
Accusativenṛsiṃhakaraṇam nṛsiṃhakaraṇe nṛsiṃhakaraṇāni
Instrumentalnṛsiṃhakaraṇena nṛsiṃhakaraṇābhyām nṛsiṃhakaraṇaiḥ
Dativenṛsiṃhakaraṇāya nṛsiṃhakaraṇābhyām nṛsiṃhakaraṇebhyaḥ
Ablativenṛsiṃhakaraṇāt nṛsiṃhakaraṇābhyām nṛsiṃhakaraṇebhyaḥ
Genitivenṛsiṃhakaraṇasya nṛsiṃhakaraṇayoḥ nṛsiṃhakaraṇānām
Locativenṛsiṃhakaraṇe nṛsiṃhakaraṇayoḥ nṛsiṃhakaraṇeṣu

Compound nṛsiṃhakaraṇa -

Adverb -nṛsiṃhakaraṇam -nṛsiṃhakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria