Declension table of ?nṛsiṃhajayantī

Deva

FeminineSingularDualPlural
Nominativenṛsiṃhajayantī nṛsiṃhajayantyau nṛsiṃhajayantyaḥ
Vocativenṛsiṃhajayanti nṛsiṃhajayantyau nṛsiṃhajayantyaḥ
Accusativenṛsiṃhajayantīm nṛsiṃhajayantyau nṛsiṃhajayantīḥ
Instrumentalnṛsiṃhajayantyā nṛsiṃhajayantībhyām nṛsiṃhajayantībhiḥ
Dativenṛsiṃhajayantyai nṛsiṃhajayantībhyām nṛsiṃhajayantībhyaḥ
Ablativenṛsiṃhajayantyāḥ nṛsiṃhajayantībhyām nṛsiṃhajayantībhyaḥ
Genitivenṛsiṃhajayantyāḥ nṛsiṃhajayantyoḥ nṛsiṃhajayantīnām
Locativenṛsiṃhajayantyām nṛsiṃhajayantyoḥ nṛsiṃhajayantīṣu

Compound nṛsiṃhajayanti - nṛsiṃhajayantī -

Adverb -nṛsiṃhajayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria