Declension table of ?nṛsiṃhagāyatrī

Deva

FeminineSingularDualPlural
Nominativenṛsiṃhagāyatrī nṛsiṃhagāyatryau nṛsiṃhagāyatryaḥ
Vocativenṛsiṃhagāyatri nṛsiṃhagāyatryau nṛsiṃhagāyatryaḥ
Accusativenṛsiṃhagāyatrīm nṛsiṃhagāyatryau nṛsiṃhagāyatrīḥ
Instrumentalnṛsiṃhagāyatryā nṛsiṃhagāyatrībhyām nṛsiṃhagāyatrībhiḥ
Dativenṛsiṃhagāyatryai nṛsiṃhagāyatrībhyām nṛsiṃhagāyatrībhyaḥ
Ablativenṛsiṃhagāyatryāḥ nṛsiṃhagāyatrībhyām nṛsiṃhagāyatrībhyaḥ
Genitivenṛsiṃhagāyatryāḥ nṛsiṃhagāyatryoḥ nṛsiṃhagāyatrīṇām
Locativenṛsiṃhagāyatryām nṛsiṃhagāyatryoḥ nṛsiṃhagāyatrīṣu

Compound nṛsiṃhagāyatri - nṛsiṃhagāyatrī -

Adverb -nṛsiṃhagāyatri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria