Declension table of ?nṛsiṃhagaṇita

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhagaṇitam nṛsiṃhagaṇite nṛsiṃhagaṇitāni
Vocativenṛsiṃhagaṇita nṛsiṃhagaṇite nṛsiṃhagaṇitāni
Accusativenṛsiṃhagaṇitam nṛsiṃhagaṇite nṛsiṃhagaṇitāni
Instrumentalnṛsiṃhagaṇitena nṛsiṃhagaṇitābhyām nṛsiṃhagaṇitaiḥ
Dativenṛsiṃhagaṇitāya nṛsiṃhagaṇitābhyām nṛsiṃhagaṇitebhyaḥ
Ablativenṛsiṃhagaṇitāt nṛsiṃhagaṇitābhyām nṛsiṃhagaṇitebhyaḥ
Genitivenṛsiṃhagaṇitasya nṛsiṃhagaṇitayoḥ nṛsiṃhagaṇitānām
Locativenṛsiṃhagaṇite nṛsiṃhagaṇitayoḥ nṛsiṃhagaṇiteṣu

Compound nṛsiṃhagaṇita -

Adverb -nṛsiṃhagaṇitam -nṛsiṃhagaṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria