Declension table of nṛsiṃhacaturdaśī

Deva

FeminineSingularDualPlural
Nominativenṛsiṃhacaturdaśī nṛsiṃhacaturdaśyau nṛsiṃhacaturdaśyaḥ
Vocativenṛsiṃhacaturdaśi nṛsiṃhacaturdaśyau nṛsiṃhacaturdaśyaḥ
Accusativenṛsiṃhacaturdaśīm nṛsiṃhacaturdaśyau nṛsiṃhacaturdaśīḥ
Instrumentalnṛsiṃhacaturdaśyā nṛsiṃhacaturdaśībhyām nṛsiṃhacaturdaśībhiḥ
Dativenṛsiṃhacaturdaśyai nṛsiṃhacaturdaśībhyām nṛsiṃhacaturdaśībhyaḥ
Ablativenṛsiṃhacaturdaśyāḥ nṛsiṃhacaturdaśībhyām nṛsiṃhacaturdaśībhyaḥ
Genitivenṛsiṃhacaturdaśyāḥ nṛsiṃhacaturdaśyoḥ nṛsiṃhacaturdaśīnām
Locativenṛsiṃhacaturdaśyām nṛsiṃhacaturdaśyoḥ nṛsiṃhacaturdaśīṣu

Compound nṛsiṃhacaturdaśi - nṛsiṃhacaturdaśī -

Adverb -nṛsiṃhacaturdaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria