Declension table of ?nṛsiṃhacarita

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhacaritam nṛsiṃhacarite nṛsiṃhacaritāni
Vocativenṛsiṃhacarita nṛsiṃhacarite nṛsiṃhacaritāni
Accusativenṛsiṃhacaritam nṛsiṃhacarite nṛsiṃhacaritāni
Instrumentalnṛsiṃhacaritena nṛsiṃhacaritābhyām nṛsiṃhacaritaiḥ
Dativenṛsiṃhacaritāya nṛsiṃhacaritābhyām nṛsiṃhacaritebhyaḥ
Ablativenṛsiṃhacaritāt nṛsiṃhacaritābhyām nṛsiṃhacaritebhyaḥ
Genitivenṛsiṃhacaritasya nṛsiṃhacaritayoḥ nṛsiṃhacaritānām
Locativenṛsiṃhacarite nṛsiṃhacaritayoḥ nṛsiṃhacariteṣu

Compound nṛsiṃhacarita -

Adverb -nṛsiṃhacaritam -nṛsiṃhacaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria