Declension table of ?nṛsiṃhacampū

Deva

FeminineSingularDualPlural
Nominativenṛsiṃhacampūḥ nṛsiṃhacampuvau nṛsiṃhacampuvaḥ
Vocativenṛsiṃhacampūḥ nṛsiṃhacampu nṛsiṃhacampuvau nṛsiṃhacampuvaḥ
Accusativenṛsiṃhacampuvam nṛsiṃhacampuvau nṛsiṃhacampuvaḥ
Instrumentalnṛsiṃhacampuvā nṛsiṃhacampūbhyām nṛsiṃhacampūbhiḥ
Dativenṛsiṃhacampuvai nṛsiṃhacampuve nṛsiṃhacampūbhyām nṛsiṃhacampūbhyaḥ
Ablativenṛsiṃhacampuvāḥ nṛsiṃhacampuvaḥ nṛsiṃhacampūbhyām nṛsiṃhacampūbhyaḥ
Genitivenṛsiṃhacampuvāḥ nṛsiṃhacampuvaḥ nṛsiṃhacampuvoḥ nṛsiṃhacampūnām nṛsiṃhacampuvām
Locativenṛsiṃhacampuvi nṛsiṃhacampuvām nṛsiṃhacampuvoḥ nṛsiṃhacampūṣu

Compound nṛsiṃhacampū -

Adverb -nṛsiṃhacampu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria