Declension table of ?nṛsiṃhārādhana

Deva

NeuterSingularDualPlural
Nominativenṛsiṃhārādhanam nṛsiṃhārādhane nṛsiṃhārādhanāni
Vocativenṛsiṃhārādhana nṛsiṃhārādhane nṛsiṃhārādhanāni
Accusativenṛsiṃhārādhanam nṛsiṃhārādhane nṛsiṃhārādhanāni
Instrumentalnṛsiṃhārādhanena nṛsiṃhārādhanābhyām nṛsiṃhārādhanaiḥ
Dativenṛsiṃhārādhanāya nṛsiṃhārādhanābhyām nṛsiṃhārādhanebhyaḥ
Ablativenṛsiṃhārādhanāt nṛsiṃhārādhanābhyām nṛsiṃhārādhanebhyaḥ
Genitivenṛsiṃhārādhanasya nṛsiṃhārādhanayoḥ nṛsiṃhārādhanānām
Locativenṛsiṃhārādhane nṛsiṃhārādhanayoḥ nṛsiṃhārādhaneṣu

Compound nṛsiṃhārādhana -

Adverb -nṛsiṃhārādhanam -nṛsiṃhārādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria