Declension table of nṛsiṃha

Deva

MasculineSingularDualPlural
Nominativenṛsiṃhaḥ nṛsiṃhau nṛsiṃhāḥ
Vocativenṛsiṃha nṛsiṃhau nṛsiṃhāḥ
Accusativenṛsiṃham nṛsiṃhau nṛsiṃhān
Instrumentalnṛsiṃhena nṛsiṃhābhyām nṛsiṃhaiḥ nṛsiṃhebhiḥ
Dativenṛsiṃhāya nṛsiṃhābhyām nṛsiṃhebhyaḥ
Ablativenṛsiṃhāt nṛsiṃhābhyām nṛsiṃhebhyaḥ
Genitivenṛsiṃhasya nṛsiṃhayoḥ nṛsiṃhānām
Locativenṛsiṃhe nṛsiṃhayoḥ nṛsiṃheṣu

Compound nṛsiṃha -

Adverb -nṛsiṃham -nṛsiṃhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria