Declension table of ?nṛpeṣṭa

Deva

MasculineSingularDualPlural
Nominativenṛpeṣṭaḥ nṛpeṣṭau nṛpeṣṭāḥ
Vocativenṛpeṣṭa nṛpeṣṭau nṛpeṣṭāḥ
Accusativenṛpeṣṭam nṛpeṣṭau nṛpeṣṭān
Instrumentalnṛpeṣṭena nṛpeṣṭābhyām nṛpeṣṭaiḥ nṛpeṣṭebhiḥ
Dativenṛpeṣṭāya nṛpeṣṭābhyām nṛpeṣṭebhyaḥ
Ablativenṛpeṣṭāt nṛpeṣṭābhyām nṛpeṣṭebhyaḥ
Genitivenṛpeṣṭasya nṛpeṣṭayoḥ nṛpeṣṭānām
Locativenṛpeṣṭe nṛpeṣṭayoḥ nṛpeṣṭeṣu

Compound nṛpeṣṭa -

Adverb -nṛpeṣṭam -nṛpeṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria