Declension table of ?nṛpañcāsya

Deva

MasculineSingularDualPlural
Nominativenṛpañcāsyaḥ nṛpañcāsyau nṛpañcāsyāḥ
Vocativenṛpañcāsya nṛpañcāsyau nṛpañcāsyāḥ
Accusativenṛpañcāsyam nṛpañcāsyau nṛpañcāsyān
Instrumentalnṛpañcāsyena nṛpañcāsyābhyām nṛpañcāsyaiḥ nṛpañcāsyebhiḥ
Dativenṛpañcāsyāya nṛpañcāsyābhyām nṛpañcāsyebhyaḥ
Ablativenṛpañcāsyāt nṛpañcāsyābhyām nṛpañcāsyebhyaḥ
Genitivenṛpañcāsyasya nṛpañcāsyayoḥ nṛpañcāsyānām
Locativenṛpañcāsye nṛpañcāsyayoḥ nṛpañcāsyeṣu

Compound nṛpañcāsya -

Adverb -nṛpañcāsyam -nṛpañcāsyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria