Declension table of ?nṛpaśreṣṭha

Deva

MasculineSingularDualPlural
Nominativenṛpaśreṣṭhaḥ nṛpaśreṣṭhau nṛpaśreṣṭhāḥ
Vocativenṛpaśreṣṭha nṛpaśreṣṭhau nṛpaśreṣṭhāḥ
Accusativenṛpaśreṣṭham nṛpaśreṣṭhau nṛpaśreṣṭhān
Instrumentalnṛpaśreṣṭhena nṛpaśreṣṭhābhyām nṛpaśreṣṭhaiḥ nṛpaśreṣṭhebhiḥ
Dativenṛpaśreṣṭhāya nṛpaśreṣṭhābhyām nṛpaśreṣṭhebhyaḥ
Ablativenṛpaśreṣṭhāt nṛpaśreṣṭhābhyām nṛpaśreṣṭhebhyaḥ
Genitivenṛpaśreṣṭhasya nṛpaśreṣṭhayoḥ nṛpaśreṣṭhānām
Locativenṛpaśreṣṭhe nṛpaśreṣṭhayoḥ nṛpaśreṣṭheṣu

Compound nṛpaśreṣṭha -

Adverb -nṛpaśreṣṭham -nṛpaśreṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria