Declension table of ?nṛpaśāsana

Deva

NeuterSingularDualPlural
Nominativenṛpaśāsanam nṛpaśāsane nṛpaśāsanāni
Vocativenṛpaśāsana nṛpaśāsane nṛpaśāsanāni
Accusativenṛpaśāsanam nṛpaśāsane nṛpaśāsanāni
Instrumentalnṛpaśāsanena nṛpaśāsanābhyām nṛpaśāsanaiḥ
Dativenṛpaśāsanāya nṛpaśāsanābhyām nṛpaśāsanebhyaḥ
Ablativenṛpaśāsanāt nṛpaśāsanābhyām nṛpaśāsanebhyaḥ
Genitivenṛpaśāsanasya nṛpaśāsanayoḥ nṛpaśāsanānām
Locativenṛpaśāsane nṛpaśāsanayoḥ nṛpaśāsaneṣu

Compound nṛpaśāsana -

Adverb -nṛpaśāsanam -nṛpaśāsanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria