Declension table of ?nṛpavallabhā

Deva

FeminineSingularDualPlural
Nominativenṛpavallabhā nṛpavallabhe nṛpavallabhāḥ
Vocativenṛpavallabhe nṛpavallabhe nṛpavallabhāḥ
Accusativenṛpavallabhām nṛpavallabhe nṛpavallabhāḥ
Instrumentalnṛpavallabhayā nṛpavallabhābhyām nṛpavallabhābhiḥ
Dativenṛpavallabhāyai nṛpavallabhābhyām nṛpavallabhābhyaḥ
Ablativenṛpavallabhāyāḥ nṛpavallabhābhyām nṛpavallabhābhyaḥ
Genitivenṛpavallabhāyāḥ nṛpavallabhayoḥ nṛpavallabhānām
Locativenṛpavallabhāyām nṛpavallabhayoḥ nṛpavallabhāsu

Adverb -nṛpavallabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria