Declension table of ?nṛpavṛkṣa

Deva

MasculineSingularDualPlural
Nominativenṛpavṛkṣaḥ nṛpavṛkṣau nṛpavṛkṣāḥ
Vocativenṛpavṛkṣa nṛpavṛkṣau nṛpavṛkṣāḥ
Accusativenṛpavṛkṣam nṛpavṛkṣau nṛpavṛkṣān
Instrumentalnṛpavṛkṣeṇa nṛpavṛkṣābhyām nṛpavṛkṣaiḥ nṛpavṛkṣebhiḥ
Dativenṛpavṛkṣāya nṛpavṛkṣābhyām nṛpavṛkṣebhyaḥ
Ablativenṛpavṛkṣāt nṛpavṛkṣābhyām nṛpavṛkṣebhyaḥ
Genitivenṛpavṛkṣasya nṛpavṛkṣayoḥ nṛpavṛkṣāṇām
Locativenṛpavṛkṣe nṛpavṛkṣayoḥ nṛpavṛkṣeṣu

Compound nṛpavṛkṣa -

Adverb -nṛpavṛkṣam -nṛpavṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria