Declension table of ?nṛpatipatha

Deva

MasculineSingularDualPlural
Nominativenṛpatipathaḥ nṛpatipathau nṛpatipathāḥ
Vocativenṛpatipatha nṛpatipathau nṛpatipathāḥ
Accusativenṛpatipatham nṛpatipathau nṛpatipathān
Instrumentalnṛpatipathena nṛpatipathābhyām nṛpatipathaiḥ nṛpatipathebhiḥ
Dativenṛpatipathāya nṛpatipathābhyām nṛpatipathebhyaḥ
Ablativenṛpatipathāt nṛpatipathābhyām nṛpatipathebhyaḥ
Genitivenṛpatipathasya nṛpatipathayoḥ nṛpatipathānām
Locativenṛpatipathe nṛpatipathayoḥ nṛpatipatheṣu

Compound nṛpatipatha -

Adverb -nṛpatipatham -nṛpatipathāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria