Declension table of ?nṛpatikanyakā

Deva

FeminineSingularDualPlural
Nominativenṛpatikanyakā nṛpatikanyake nṛpatikanyakāḥ
Vocativenṛpatikanyake nṛpatikanyake nṛpatikanyakāḥ
Accusativenṛpatikanyakām nṛpatikanyake nṛpatikanyakāḥ
Instrumentalnṛpatikanyakayā nṛpatikanyakābhyām nṛpatikanyakābhiḥ
Dativenṛpatikanyakāyai nṛpatikanyakābhyām nṛpatikanyakābhyaḥ
Ablativenṛpatikanyakāyāḥ nṛpatikanyakābhyām nṛpatikanyakābhyaḥ
Genitivenṛpatikanyakāyāḥ nṛpatikanyakayoḥ nṛpatikanyakānām
Locativenṛpatikanyakāyām nṛpatikanyakayoḥ nṛpatikanyakāsu

Adverb -nṛpatikanyakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria