Declension table of ?nṛpasutā

Deva

FeminineSingularDualPlural
Nominativenṛpasutā nṛpasute nṛpasutāḥ
Vocativenṛpasute nṛpasute nṛpasutāḥ
Accusativenṛpasutām nṛpasute nṛpasutāḥ
Instrumentalnṛpasutayā nṛpasutābhyām nṛpasutābhiḥ
Dativenṛpasutāyai nṛpasutābhyām nṛpasutābhyaḥ
Ablativenṛpasutāyāḥ nṛpasutābhyām nṛpasutābhyaḥ
Genitivenṛpasutāyāḥ nṛpasutayoḥ nṛpasutānām
Locativenṛpasutāyām nṛpasutayoḥ nṛpasutāsu

Adverb -nṛpasutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria