Declension table of ?nṛpasuta

Deva

MasculineSingularDualPlural
Nominativenṛpasutaḥ nṛpasutau nṛpasutāḥ
Vocativenṛpasuta nṛpasutau nṛpasutāḥ
Accusativenṛpasutam nṛpasutau nṛpasutān
Instrumentalnṛpasutena nṛpasutābhyām nṛpasutaiḥ nṛpasutebhiḥ
Dativenṛpasutāya nṛpasutābhyām nṛpasutebhyaḥ
Ablativenṛpasutāt nṛpasutābhyām nṛpasutebhyaḥ
Genitivenṛpasutasya nṛpasutayoḥ nṛpasutānām
Locativenṛpasute nṛpasutayoḥ nṛpasuteṣu

Compound nṛpasuta -

Adverb -nṛpasutam -nṛpasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria