Declension table of ?nṛpasnuṣā

Deva

FeminineSingularDualPlural
Nominativenṛpasnuṣā nṛpasnuṣe nṛpasnuṣāḥ
Vocativenṛpasnuṣe nṛpasnuṣe nṛpasnuṣāḥ
Accusativenṛpasnuṣām nṛpasnuṣe nṛpasnuṣāḥ
Instrumentalnṛpasnuṣayā nṛpasnuṣābhyām nṛpasnuṣābhiḥ
Dativenṛpasnuṣāyai nṛpasnuṣābhyām nṛpasnuṣābhyaḥ
Ablativenṛpasnuṣāyāḥ nṛpasnuṣābhyām nṛpasnuṣābhyaḥ
Genitivenṛpasnuṣāyāḥ nṛpasnuṣayoḥ nṛpasnuṣāṇām
Locativenṛpasnuṣāyām nṛpasnuṣayoḥ nṛpasnuṣāsu

Adverb -nṛpasnuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria