Declension table of ?nṛpapriyaphalā

Deva

FeminineSingularDualPlural
Nominativenṛpapriyaphalā nṛpapriyaphale nṛpapriyaphalāḥ
Vocativenṛpapriyaphale nṛpapriyaphale nṛpapriyaphalāḥ
Accusativenṛpapriyaphalām nṛpapriyaphale nṛpapriyaphalāḥ
Instrumentalnṛpapriyaphalayā nṛpapriyaphalābhyām nṛpapriyaphalābhiḥ
Dativenṛpapriyaphalāyai nṛpapriyaphalābhyām nṛpapriyaphalābhyaḥ
Ablativenṛpapriyaphalāyāḥ nṛpapriyaphalābhyām nṛpapriyaphalābhyaḥ
Genitivenṛpapriyaphalāyāḥ nṛpapriyaphalayoḥ nṛpapriyaphalānām
Locativenṛpapriyaphalāyām nṛpapriyaphalayoḥ nṛpapriyaphalāsu

Adverb -nṛpapriyaphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria