Declension table of ?nṛpapalāṇḍu

Deva

MasculineSingularDualPlural
Nominativenṛpapalāṇḍuḥ nṛpapalāṇḍū nṛpapalāṇḍavaḥ
Vocativenṛpapalāṇḍo nṛpapalāṇḍū nṛpapalāṇḍavaḥ
Accusativenṛpapalāṇḍum nṛpapalāṇḍū nṛpapalāṇḍūn
Instrumentalnṛpapalāṇḍunā nṛpapalāṇḍubhyām nṛpapalāṇḍubhiḥ
Dativenṛpapalāṇḍave nṛpapalāṇḍubhyām nṛpapalāṇḍubhyaḥ
Ablativenṛpapalāṇḍoḥ nṛpapalāṇḍubhyām nṛpapalāṇḍubhyaḥ
Genitivenṛpapalāṇḍoḥ nṛpapalāṇḍvoḥ nṛpapalāṇḍūnām
Locativenṛpapalāṇḍau nṛpapalāṇḍvoḥ nṛpapalāṇḍuṣu

Compound nṛpapalāṇḍu -

Adverb -nṛpapalāṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria