Declension table of ?nṛpanāpitaputranyāya

Deva

MasculineSingularDualPlural
Nominativenṛpanāpitaputranyāyaḥ nṛpanāpitaputranyāyau nṛpanāpitaputranyāyāḥ
Vocativenṛpanāpitaputranyāya nṛpanāpitaputranyāyau nṛpanāpitaputranyāyāḥ
Accusativenṛpanāpitaputranyāyam nṛpanāpitaputranyāyau nṛpanāpitaputranyāyān
Instrumentalnṛpanāpitaputranyāyena nṛpanāpitaputranyāyābhyām nṛpanāpitaputranyāyaiḥ nṛpanāpitaputranyāyebhiḥ
Dativenṛpanāpitaputranyāyāya nṛpanāpitaputranyāyābhyām nṛpanāpitaputranyāyebhyaḥ
Ablativenṛpanāpitaputranyāyāt nṛpanāpitaputranyāyābhyām nṛpanāpitaputranyāyebhyaḥ
Genitivenṛpanāpitaputranyāyasya nṛpanāpitaputranyāyayoḥ nṛpanāpitaputranyāyānām
Locativenṛpanāpitaputranyāye nṛpanāpitaputranyāyayoḥ nṛpanāpitaputranyāyeṣu

Compound nṛpanāpitaputranyāya -

Adverb -nṛpanāpitaputranyāyam -nṛpanāpitaputranyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria