Declension table of ?nṛpamāṣa

Deva

MasculineSingularDualPlural
Nominativenṛpamāṣaḥ nṛpamāṣau nṛpamāṣāḥ
Vocativenṛpamāṣa nṛpamāṣau nṛpamāṣāḥ
Accusativenṛpamāṣam nṛpamāṣau nṛpamāṣān
Instrumentalnṛpamāṣeṇa nṛpamāṣābhyām nṛpamāṣaiḥ nṛpamāṣebhiḥ
Dativenṛpamāṣāya nṛpamāṣābhyām nṛpamāṣebhyaḥ
Ablativenṛpamāṣāt nṛpamāṣābhyām nṛpamāṣebhyaḥ
Genitivenṛpamāṣasya nṛpamāṣayoḥ nṛpamāṣāṇām
Locativenṛpamāṣe nṛpamāṣayoḥ nṛpamāṣeṣu

Compound nṛpamāṣa -

Adverb -nṛpamāṣam -nṛpamāṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria