Declension table of ?nṛpaliṅgadharā

Deva

FeminineSingularDualPlural
Nominativenṛpaliṅgadharā nṛpaliṅgadhare nṛpaliṅgadharāḥ
Vocativenṛpaliṅgadhare nṛpaliṅgadhare nṛpaliṅgadharāḥ
Accusativenṛpaliṅgadharām nṛpaliṅgadhare nṛpaliṅgadharāḥ
Instrumentalnṛpaliṅgadharayā nṛpaliṅgadharābhyām nṛpaliṅgadharābhiḥ
Dativenṛpaliṅgadharāyai nṛpaliṅgadharābhyām nṛpaliṅgadharābhyaḥ
Ablativenṛpaliṅgadharāyāḥ nṛpaliṅgadharābhyām nṛpaliṅgadharābhyaḥ
Genitivenṛpaliṅgadharāyāḥ nṛpaliṅgadharayoḥ nṛpaliṅgadharāṇām
Locativenṛpaliṅgadharāyām nṛpaliṅgadharayoḥ nṛpaliṅgadharāsu

Adverb -nṛpaliṅgadharam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria