Declension table of ?nṛpaliṅgadhara

Deva

NeuterSingularDualPlural
Nominativenṛpaliṅgadharam nṛpaliṅgadhare nṛpaliṅgadharāṇi
Vocativenṛpaliṅgadhara nṛpaliṅgadhare nṛpaliṅgadharāṇi
Accusativenṛpaliṅgadharam nṛpaliṅgadhare nṛpaliṅgadharāṇi
Instrumentalnṛpaliṅgadhareṇa nṛpaliṅgadharābhyām nṛpaliṅgadharaiḥ
Dativenṛpaliṅgadharāya nṛpaliṅgadharābhyām nṛpaliṅgadharebhyaḥ
Ablativenṛpaliṅgadharāt nṛpaliṅgadharābhyām nṛpaliṅgadharebhyaḥ
Genitivenṛpaliṅgadharasya nṛpaliṅgadharayoḥ nṛpaliṅgadharāṇām
Locativenṛpaliṅgadhare nṛpaliṅgadharayoḥ nṛpaliṅgadhareṣu

Compound nṛpaliṅgadhara -

Adverb -nṛpaliṅgadharam -nṛpaliṅgadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria