Declension table of ?nṛpaliṅgadhara

Deva

MasculineSingularDualPlural
Nominativenṛpaliṅgadharaḥ nṛpaliṅgadharau nṛpaliṅgadharāḥ
Vocativenṛpaliṅgadhara nṛpaliṅgadharau nṛpaliṅgadharāḥ
Accusativenṛpaliṅgadharam nṛpaliṅgadharau nṛpaliṅgadharān
Instrumentalnṛpaliṅgadhareṇa nṛpaliṅgadharābhyām nṛpaliṅgadharaiḥ nṛpaliṅgadharebhiḥ
Dativenṛpaliṅgadharāya nṛpaliṅgadharābhyām nṛpaliṅgadharebhyaḥ
Ablativenṛpaliṅgadharāt nṛpaliṅgadharābhyām nṛpaliṅgadharebhyaḥ
Genitivenṛpaliṅgadharasya nṛpaliṅgadharayoḥ nṛpaliṅgadharāṇām
Locativenṛpaliṅgadhare nṛpaliṅgadharayoḥ nṛpaliṅgadhareṣu

Compound nṛpaliṅgadhara -

Adverb -nṛpaliṅgadharam -nṛpaliṅgadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria