Declension table of ?nṛpaliṅga

Deva

NeuterSingularDualPlural
Nominativenṛpaliṅgam nṛpaliṅge nṛpaliṅgāni
Vocativenṛpaliṅga nṛpaliṅge nṛpaliṅgāni
Accusativenṛpaliṅgam nṛpaliṅge nṛpaliṅgāni
Instrumentalnṛpaliṅgena nṛpaliṅgābhyām nṛpaliṅgaiḥ
Dativenṛpaliṅgāya nṛpaliṅgābhyām nṛpaliṅgebhyaḥ
Ablativenṛpaliṅgāt nṛpaliṅgābhyām nṛpaliṅgebhyaḥ
Genitivenṛpaliṅgasya nṛpaliṅgayoḥ nṛpaliṅgānām
Locativenṛpaliṅge nṛpaliṅgayoḥ nṛpaliṅgeṣu

Compound nṛpaliṅga -

Adverb -nṛpaliṅgam -nṛpaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria