Declension table of ?nṛpalakṣman

Deva

NeuterSingularDualPlural
Nominativenṛpalakṣma nṛpalakṣmaṇī nṛpalakṣmāṇi
Vocativenṛpalakṣman nṛpalakṣma nṛpalakṣmaṇī nṛpalakṣmāṇi
Accusativenṛpalakṣma nṛpalakṣmaṇī nṛpalakṣmāṇi
Instrumentalnṛpalakṣmaṇā nṛpalakṣmabhyām nṛpalakṣmabhiḥ
Dativenṛpalakṣmaṇe nṛpalakṣmabhyām nṛpalakṣmabhyaḥ
Ablativenṛpalakṣmaṇaḥ nṛpalakṣmabhyām nṛpalakṣmabhyaḥ
Genitivenṛpalakṣmaṇaḥ nṛpalakṣmaṇoḥ nṛpalakṣmaṇām
Locativenṛpalakṣmaṇi nṛpalakṣmaṇoḥ nṛpalakṣmasu

Compound nṛpalakṣma -

Adverb -nṛpalakṣma -nṛpalakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria