Declension table of ?nṛpagṛha

Deva

NeuterSingularDualPlural
Nominativenṛpagṛham nṛpagṛhe nṛpagṛhāṇi
Vocativenṛpagṛha nṛpagṛhe nṛpagṛhāṇi
Accusativenṛpagṛham nṛpagṛhe nṛpagṛhāṇi
Instrumentalnṛpagṛheṇa nṛpagṛhābhyām nṛpagṛhaiḥ
Dativenṛpagṛhāya nṛpagṛhābhyām nṛpagṛhebhyaḥ
Ablativenṛpagṛhāt nṛpagṛhābhyām nṛpagṛhebhyaḥ
Genitivenṛpagṛhasya nṛpagṛhayoḥ nṛpagṛhāṇām
Locativenṛpagṛhe nṛpagṛhayoḥ nṛpagṛheṣu

Compound nṛpagṛha -

Adverb -nṛpagṛham -nṛpagṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria