Declension table of ?nṛpabhūṣaṇī

Deva

FeminineSingularDualPlural
Nominativenṛpabhūṣaṇī nṛpabhūṣaṇyau nṛpabhūṣaṇyaḥ
Vocativenṛpabhūṣaṇi nṛpabhūṣaṇyau nṛpabhūṣaṇyaḥ
Accusativenṛpabhūṣaṇīm nṛpabhūṣaṇyau nṛpabhūṣaṇīḥ
Instrumentalnṛpabhūṣaṇyā nṛpabhūṣaṇībhyām nṛpabhūṣaṇībhiḥ
Dativenṛpabhūṣaṇyai nṛpabhūṣaṇībhyām nṛpabhūṣaṇībhyaḥ
Ablativenṛpabhūṣaṇyāḥ nṛpabhūṣaṇībhyām nṛpabhūṣaṇībhyaḥ
Genitivenṛpabhūṣaṇyāḥ nṛpabhūṣaṇyoḥ nṛpabhūṣaṇīnām
Locativenṛpabhūṣaṇyām nṛpabhūṣaṇyoḥ nṛpabhūṣaṇīṣu

Compound nṛpabhūṣaṇi - nṛpabhūṣaṇī -

Adverb -nṛpabhūṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria